Declension table of nyāyasūtra

Deva

NeuterSingularDualPlural
Nominativenyāyasūtram nyāyasūtre nyāyasūtrāṇi
Vocativenyāyasūtra nyāyasūtre nyāyasūtrāṇi
Accusativenyāyasūtram nyāyasūtre nyāyasūtrāṇi
Instrumentalnyāyasūtreṇa nyāyasūtrābhyām nyāyasūtraiḥ
Dativenyāyasūtrāya nyāyasūtrābhyām nyāyasūtrebhyaḥ
Ablativenyāyasūtrāt nyāyasūtrābhyām nyāyasūtrebhyaḥ
Genitivenyāyasūtrasya nyāyasūtrayoḥ nyāyasūtrāṇām
Locativenyāyasūtre nyāyasūtrayoḥ nyāyasūtreṣu

Compound nyāyasūtra -

Adverb -nyāyasūtram -nyāyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria