Declension table of ?nyāyasiddhāñjana

Deva

NeuterSingularDualPlural
Nominativenyāyasiddhāñjanam nyāyasiddhāñjane nyāyasiddhāñjanāni
Vocativenyāyasiddhāñjana nyāyasiddhāñjane nyāyasiddhāñjanāni
Accusativenyāyasiddhāñjanam nyāyasiddhāñjane nyāyasiddhāñjanāni
Instrumentalnyāyasiddhāñjanena nyāyasiddhāñjanābhyām nyāyasiddhāñjanaiḥ
Dativenyāyasiddhāñjanāya nyāyasiddhāñjanābhyām nyāyasiddhāñjanebhyaḥ
Ablativenyāyasiddhāñjanāt nyāyasiddhāñjanābhyām nyāyasiddhāñjanebhyaḥ
Genitivenyāyasiddhāñjanasya nyāyasiddhāñjanayoḥ nyāyasiddhāñjanānām
Locativenyāyasiddhāñjane nyāyasiddhāñjanayoḥ nyāyasiddhāñjaneṣu

Compound nyāyasiddhāñjana -

Adverb -nyāyasiddhāñjanam -nyāyasiddhāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria