Declension table of ?nyāyasiddhāntavāgīśa

Deva

MasculineSingularDualPlural
Nominativenyāyasiddhāntavāgīśaḥ nyāyasiddhāntavāgīśau nyāyasiddhāntavāgīśāḥ
Vocativenyāyasiddhāntavāgīśa nyāyasiddhāntavāgīśau nyāyasiddhāntavāgīśāḥ
Accusativenyāyasiddhāntavāgīśam nyāyasiddhāntavāgīśau nyāyasiddhāntavāgīśān
Instrumentalnyāyasiddhāntavāgīśena nyāyasiddhāntavāgīśābhyām nyāyasiddhāntavāgīśaiḥ nyāyasiddhāntavāgīśebhiḥ
Dativenyāyasiddhāntavāgīśāya nyāyasiddhāntavāgīśābhyām nyāyasiddhāntavāgīśebhyaḥ
Ablativenyāyasiddhāntavāgīśāt nyāyasiddhāntavāgīśābhyām nyāyasiddhāntavāgīśebhyaḥ
Genitivenyāyasiddhāntavāgīśasya nyāyasiddhāntavāgīśayoḥ nyāyasiddhāntavāgīśānām
Locativenyāyasiddhāntavāgīśe nyāyasiddhāntavāgīśayoḥ nyāyasiddhāntavāgīśeṣu

Compound nyāyasiddhāntavāgīśa -

Adverb -nyāyasiddhāntavāgīśam -nyāyasiddhāntavāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria