Declension table of nyāyasiddhāntamuktāvalī

Deva

FeminineSingularDualPlural
Nominativenyāyasiddhāntamuktāvalī nyāyasiddhāntamuktāvalyau nyāyasiddhāntamuktāvalyaḥ
Vocativenyāyasiddhāntamuktāvali nyāyasiddhāntamuktāvalyau nyāyasiddhāntamuktāvalyaḥ
Accusativenyāyasiddhāntamuktāvalīm nyāyasiddhāntamuktāvalyau nyāyasiddhāntamuktāvalīḥ
Instrumentalnyāyasiddhāntamuktāvalyā nyāyasiddhāntamuktāvalībhyām nyāyasiddhāntamuktāvalībhiḥ
Dativenyāyasiddhāntamuktāvalyai nyāyasiddhāntamuktāvalībhyām nyāyasiddhāntamuktāvalībhyaḥ
Ablativenyāyasiddhāntamuktāvalyāḥ nyāyasiddhāntamuktāvalībhyām nyāyasiddhāntamuktāvalībhyaḥ
Genitivenyāyasiddhāntamuktāvalyāḥ nyāyasiddhāntamuktāvalyoḥ nyāyasiddhāntamuktāvalīnām
Locativenyāyasiddhāntamuktāvalyām nyāyasiddhāntamuktāvalyoḥ nyāyasiddhāntamuktāvalīṣu

Compound nyāyasiddhāntamuktāvali - nyāyasiddhāntamuktāvalī -

Adverb -nyāyasiddhāntamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria