Declension table of ?nyāyasiddhāntamañjarībhūṣā

Deva

FeminineSingularDualPlural
Nominativenyāyasiddhāntamañjarībhūṣā nyāyasiddhāntamañjarībhūṣe nyāyasiddhāntamañjarībhūṣāḥ
Vocativenyāyasiddhāntamañjarībhūṣe nyāyasiddhāntamañjarībhūṣe nyāyasiddhāntamañjarībhūṣāḥ
Accusativenyāyasiddhāntamañjarībhūṣām nyāyasiddhāntamañjarībhūṣe nyāyasiddhāntamañjarībhūṣāḥ
Instrumentalnyāyasiddhāntamañjarībhūṣayā nyāyasiddhāntamañjarībhūṣābhyām nyāyasiddhāntamañjarībhūṣābhiḥ
Dativenyāyasiddhāntamañjarībhūṣāyai nyāyasiddhāntamañjarībhūṣābhyām nyāyasiddhāntamañjarībhūṣābhyaḥ
Ablativenyāyasiddhāntamañjarībhūṣāyāḥ nyāyasiddhāntamañjarībhūṣābhyām nyāyasiddhāntamañjarībhūṣābhyaḥ
Genitivenyāyasiddhāntamañjarībhūṣāyāḥ nyāyasiddhāntamañjarībhūṣayoḥ nyāyasiddhāntamañjarībhūṣāṇām
Locativenyāyasiddhāntamañjarībhūṣāyām nyāyasiddhāntamañjarībhūṣayoḥ nyāyasiddhāntamañjarībhūṣāsu

Adverb -nyāyasiddhāntamañjarībhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria