Declension table of ?nyāyasambaddhā

Deva

FeminineSingularDualPlural
Nominativenyāyasambaddhā nyāyasambaddhe nyāyasambaddhāḥ
Vocativenyāyasambaddhe nyāyasambaddhe nyāyasambaddhāḥ
Accusativenyāyasambaddhām nyāyasambaddhe nyāyasambaddhāḥ
Instrumentalnyāyasambaddhayā nyāyasambaddhābhyām nyāyasambaddhābhiḥ
Dativenyāyasambaddhāyai nyāyasambaddhābhyām nyāyasambaddhābhyaḥ
Ablativenyāyasambaddhāyāḥ nyāyasambaddhābhyām nyāyasambaddhābhyaḥ
Genitivenyāyasambaddhāyāḥ nyāyasambaddhayoḥ nyāyasambaddhānām
Locativenyāyasambaddhāyām nyāyasambaddhayoḥ nyāyasambaddhāsu

Adverb -nyāyasambaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria