Declension table of ?nyāyasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenyāyasārasaṅgrahaḥ nyāyasārasaṅgrahau nyāyasārasaṅgrahāḥ
Vocativenyāyasārasaṅgraha nyāyasārasaṅgrahau nyāyasārasaṅgrahāḥ
Accusativenyāyasārasaṅgraham nyāyasārasaṅgrahau nyāyasārasaṅgrahān
Instrumentalnyāyasārasaṅgraheṇa nyāyasārasaṅgrahābhyām nyāyasārasaṅgrahaiḥ nyāyasārasaṅgrahebhiḥ
Dativenyāyasārasaṅgrahāya nyāyasārasaṅgrahābhyām nyāyasārasaṅgrahebhyaḥ
Ablativenyāyasārasaṅgrahāt nyāyasārasaṅgrahābhyām nyāyasārasaṅgrahebhyaḥ
Genitivenyāyasārasaṅgrahasya nyāyasārasaṅgrahayoḥ nyāyasārasaṅgrahāṇām
Locativenyāyasārasaṅgrahe nyāyasārasaṅgrahayoḥ nyāyasārasaṅgraheṣu

Compound nyāyasārasaṅgraha -

Adverb -nyāyasārasaṅgraham -nyāyasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria