Declension table of ?nyāyasāradīpikā

Deva

FeminineSingularDualPlural
Nominativenyāyasāradīpikā nyāyasāradīpike nyāyasāradīpikāḥ
Vocativenyāyasāradīpike nyāyasāradīpike nyāyasāradīpikāḥ
Accusativenyāyasāradīpikām nyāyasāradīpike nyāyasāradīpikāḥ
Instrumentalnyāyasāradīpikayā nyāyasāradīpikābhyām nyāyasāradīpikābhiḥ
Dativenyāyasāradīpikāyai nyāyasāradīpikābhyām nyāyasāradīpikābhyaḥ
Ablativenyāyasāradīpikāyāḥ nyāyasāradīpikābhyām nyāyasāradīpikābhyaḥ
Genitivenyāyasāradīpikāyāḥ nyāyasāradīpikayoḥ nyāyasāradīpikānām
Locativenyāyasāradīpikāyām nyāyasāradīpikayoḥ nyāyasāradīpikāsu

Adverb -nyāyasāradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria