Declension table of ?nyāyasaṅketatilakā

Deva

FeminineSingularDualPlural
Nominativenyāyasaṅketatilakā nyāyasaṅketatilake nyāyasaṅketatilakāḥ
Vocativenyāyasaṅketatilake nyāyasaṅketatilake nyāyasaṅketatilakāḥ
Accusativenyāyasaṅketatilakām nyāyasaṅketatilake nyāyasaṅketatilakāḥ
Instrumentalnyāyasaṅketatilakayā nyāyasaṅketatilakābhyām nyāyasaṅketatilakābhiḥ
Dativenyāyasaṅketatilakāyai nyāyasaṅketatilakābhyām nyāyasaṅketatilakābhyaḥ
Ablativenyāyasaṅketatilakāyāḥ nyāyasaṅketatilakābhyām nyāyasaṅketatilakābhyaḥ
Genitivenyāyasaṅketatilakāyāḥ nyāyasaṅketatilakayoḥ nyāyasaṅketatilakānām
Locativenyāyasaṅketatilakāyām nyāyasaṅketatilakayoḥ nyāyasaṅketatilakāsu

Adverb -nyāyasaṅketatilakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria