Declension table of ?nyāyasaṅketa

Deva

MasculineSingularDualPlural
Nominativenyāyasaṅketaḥ nyāyasaṅketau nyāyasaṅketāḥ
Vocativenyāyasaṅketa nyāyasaṅketau nyāyasaṅketāḥ
Accusativenyāyasaṅketam nyāyasaṅketau nyāyasaṅketān
Instrumentalnyāyasaṅketena nyāyasaṅketābhyām nyāyasaṅketaiḥ nyāyasaṅketebhiḥ
Dativenyāyasaṅketāya nyāyasaṅketābhyām nyāyasaṅketebhyaḥ
Ablativenyāyasaṅketāt nyāyasaṅketābhyām nyāyasaṅketebhyaḥ
Genitivenyāyasaṅketasya nyāyasaṅketayoḥ nyāyasaṅketānām
Locativenyāyasaṅkete nyāyasaṅketayoḥ nyāyasaṅketeṣu

Compound nyāyasaṅketa -

Adverb -nyāyasaṅketam -nyāyasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria