Declension table of ?nyāyasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativenyāyasaṅkṣepaḥ nyāyasaṅkṣepau nyāyasaṅkṣepāḥ
Vocativenyāyasaṅkṣepa nyāyasaṅkṣepau nyāyasaṅkṣepāḥ
Accusativenyāyasaṅkṣepam nyāyasaṅkṣepau nyāyasaṅkṣepān
Instrumentalnyāyasaṅkṣepeṇa nyāyasaṅkṣepābhyām nyāyasaṅkṣepaiḥ nyāyasaṅkṣepebhiḥ
Dativenyāyasaṅkṣepāya nyāyasaṅkṣepābhyām nyāyasaṅkṣepebhyaḥ
Ablativenyāyasaṅkṣepāt nyāyasaṅkṣepābhyām nyāyasaṅkṣepebhyaḥ
Genitivenyāyasaṅkṣepasya nyāyasaṅkṣepayoḥ nyāyasaṅkṣepāṇām
Locativenyāyasaṅkṣepe nyāyasaṅkṣepayoḥ nyāyasaṅkṣepeṣu

Compound nyāyasaṅkṣepa -

Adverb -nyāyasaṅkṣepam -nyāyasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria