Declension table of ?nyāyasaṅgrahadīpikā

Deva

FeminineSingularDualPlural
Nominativenyāyasaṅgrahadīpikā nyāyasaṅgrahadīpike nyāyasaṅgrahadīpikāḥ
Vocativenyāyasaṅgrahadīpike nyāyasaṅgrahadīpike nyāyasaṅgrahadīpikāḥ
Accusativenyāyasaṅgrahadīpikām nyāyasaṅgrahadīpike nyāyasaṅgrahadīpikāḥ
Instrumentalnyāyasaṅgrahadīpikayā nyāyasaṅgrahadīpikābhyām nyāyasaṅgrahadīpikābhiḥ
Dativenyāyasaṅgrahadīpikāyai nyāyasaṅgrahadīpikābhyām nyāyasaṅgrahadīpikābhyaḥ
Ablativenyāyasaṅgrahadīpikāyāḥ nyāyasaṅgrahadīpikābhyām nyāyasaṅgrahadīpikābhyaḥ
Genitivenyāyasaṅgrahadīpikāyāḥ nyāyasaṅgrahadīpikayoḥ nyāyasaṅgrahadīpikānām
Locativenyāyasaṅgrahadīpikāyām nyāyasaṅgrahadīpikayoḥ nyāyasaṅgrahadīpikāsu

Adverb -nyāyasaṅgrahadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria