Declension table of ?nyāyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenyāyasaṅgrahaḥ nyāyasaṅgrahau nyāyasaṅgrahāḥ
Vocativenyāyasaṅgraha nyāyasaṅgrahau nyāyasaṅgrahāḥ
Accusativenyāyasaṅgraham nyāyasaṅgrahau nyāyasaṅgrahān
Instrumentalnyāyasaṅgraheṇa nyāyasaṅgrahābhyām nyāyasaṅgrahaiḥ nyāyasaṅgrahebhiḥ
Dativenyāyasaṅgrahāya nyāyasaṅgrahābhyām nyāyasaṅgrahebhyaḥ
Ablativenyāyasaṅgrahāt nyāyasaṅgrahābhyām nyāyasaṅgrahebhyaḥ
Genitivenyāyasaṅgrahasya nyāyasaṅgrahayoḥ nyāyasaṅgrahāṇām
Locativenyāyasaṅgrahe nyāyasaṅgrahayoḥ nyāyasaṅgraheṣu

Compound nyāyasaṅgraha -

Adverb -nyāyasaṅgraham -nyāyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria