Declension table of ?nyāyaratnaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenyāyaratnaprakaraṇam nyāyaratnaprakaraṇe nyāyaratnaprakaraṇāni
Vocativenyāyaratnaprakaraṇa nyāyaratnaprakaraṇe nyāyaratnaprakaraṇāni
Accusativenyāyaratnaprakaraṇam nyāyaratnaprakaraṇe nyāyaratnaprakaraṇāni
Instrumentalnyāyaratnaprakaraṇena nyāyaratnaprakaraṇābhyām nyāyaratnaprakaraṇaiḥ
Dativenyāyaratnaprakaraṇāya nyāyaratnaprakaraṇābhyām nyāyaratnaprakaraṇebhyaḥ
Ablativenyāyaratnaprakaraṇāt nyāyaratnaprakaraṇābhyām nyāyaratnaprakaraṇebhyaḥ
Genitivenyāyaratnaprakaraṇasya nyāyaratnaprakaraṇayoḥ nyāyaratnaprakaraṇānām
Locativenyāyaratnaprakaraṇe nyāyaratnaprakaraṇayoḥ nyāyaratnaprakaraṇeṣu

Compound nyāyaratnaprakaraṇa -

Adverb -nyāyaratnaprakaraṇam -nyāyaratnaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria