Declension table of nyāyaratnamālā

Deva

FeminineSingularDualPlural
Nominativenyāyaratnamālā nyāyaratnamāle nyāyaratnamālāḥ
Vocativenyāyaratnamāle nyāyaratnamāle nyāyaratnamālāḥ
Accusativenyāyaratnamālām nyāyaratnamāle nyāyaratnamālāḥ
Instrumentalnyāyaratnamālayā nyāyaratnamālābhyām nyāyaratnamālābhiḥ
Dativenyāyaratnamālāyai nyāyaratnamālābhyām nyāyaratnamālābhyaḥ
Ablativenyāyaratnamālāyāḥ nyāyaratnamālābhyām nyāyaratnamālābhyaḥ
Genitivenyāyaratnamālāyāḥ nyāyaratnamālayoḥ nyāyaratnamālānām
Locativenyāyaratnamālāyām nyāyaratnamālayoḥ nyāyaratnamālāsu

Adverb -nyāyaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria