Declension table of nyāyaratnāvalī

Deva

FeminineSingularDualPlural
Nominativenyāyaratnāvalī nyāyaratnāvalyau nyāyaratnāvalyaḥ
Vocativenyāyaratnāvali nyāyaratnāvalyau nyāyaratnāvalyaḥ
Accusativenyāyaratnāvalīm nyāyaratnāvalyau nyāyaratnāvalīḥ
Instrumentalnyāyaratnāvalyā nyāyaratnāvalībhyām nyāyaratnāvalībhiḥ
Dativenyāyaratnāvalyai nyāyaratnāvalībhyām nyāyaratnāvalībhyaḥ
Ablativenyāyaratnāvalyāḥ nyāyaratnāvalībhyām nyāyaratnāvalībhyaḥ
Genitivenyāyaratnāvalyāḥ nyāyaratnāvalyoḥ nyāyaratnāvalīnām
Locativenyāyaratnāvalyām nyāyaratnāvalyoḥ nyāyaratnāvalīṣu

Compound nyāyaratnāvali - nyāyaratnāvalī -

Adverb -nyāyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria