Declension table of nyāyaratnākara

Deva

MasculineSingularDualPlural
Nominativenyāyaratnākaraḥ nyāyaratnākarau nyāyaratnākarāḥ
Vocativenyāyaratnākara nyāyaratnākarau nyāyaratnākarāḥ
Accusativenyāyaratnākaram nyāyaratnākarau nyāyaratnākarān
Instrumentalnyāyaratnākareṇa nyāyaratnākarābhyām nyāyaratnākaraiḥ nyāyaratnākarebhiḥ
Dativenyāyaratnākarāya nyāyaratnākarābhyām nyāyaratnākarebhyaḥ
Ablativenyāyaratnākarāt nyāyaratnākarābhyām nyāyaratnākarebhyaḥ
Genitivenyāyaratnākarasya nyāyaratnākarayoḥ nyāyaratnākarāṇām
Locativenyāyaratnākare nyāyaratnākarayoḥ nyāyaratnākareṣu

Compound nyāyaratnākara -

Adverb -nyāyaratnākaram -nyāyaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria