Declension table of ?nyāyapuṣpāñjali

Deva

MasculineSingularDualPlural
Nominativenyāyapuṣpāñjaliḥ nyāyapuṣpāñjalī nyāyapuṣpāñjalayaḥ
Vocativenyāyapuṣpāñjale nyāyapuṣpāñjalī nyāyapuṣpāñjalayaḥ
Accusativenyāyapuṣpāñjalim nyāyapuṣpāñjalī nyāyapuṣpāñjalīn
Instrumentalnyāyapuṣpāñjalinā nyāyapuṣpāñjalibhyām nyāyapuṣpāñjalibhiḥ
Dativenyāyapuṣpāñjalaye nyāyapuṣpāñjalibhyām nyāyapuṣpāñjalibhyaḥ
Ablativenyāyapuṣpāñjaleḥ nyāyapuṣpāñjalibhyām nyāyapuṣpāñjalibhyaḥ
Genitivenyāyapuṣpāñjaleḥ nyāyapuṣpāñjalyoḥ nyāyapuṣpāñjalīnām
Locativenyāyapuṣpāñjalau nyāyapuṣpāñjalyoḥ nyāyapuṣpāñjaliṣu

Compound nyāyapuṣpāñjali -

Adverb -nyāyapuṣpāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria