Declension table of ?nyāyapramāṇamañjarīṭīkā

Deva

FeminineSingularDualPlural
Nominativenyāyapramāṇamañjarīṭīkā nyāyapramāṇamañjarīṭīke nyāyapramāṇamañjarīṭīkāḥ
Vocativenyāyapramāṇamañjarīṭīke nyāyapramāṇamañjarīṭīke nyāyapramāṇamañjarīṭīkāḥ
Accusativenyāyapramāṇamañjarīṭīkām nyāyapramāṇamañjarīṭīke nyāyapramāṇamañjarīṭīkāḥ
Instrumentalnyāyapramāṇamañjarīṭīkayā nyāyapramāṇamañjarīṭīkābhyām nyāyapramāṇamañjarīṭīkābhiḥ
Dativenyāyapramāṇamañjarīṭīkāyai nyāyapramāṇamañjarīṭīkābhyām nyāyapramāṇamañjarīṭīkābhyaḥ
Ablativenyāyapramāṇamañjarīṭīkāyāḥ nyāyapramāṇamañjarīṭīkābhyām nyāyapramāṇamañjarīṭīkābhyaḥ
Genitivenyāyapramāṇamañjarīṭīkāyāḥ nyāyapramāṇamañjarīṭīkayoḥ nyāyapramāṇamañjarīṭīkānām
Locativenyāyapramāṇamañjarīṭīkāyām nyāyapramāṇamañjarīṭīkayoḥ nyāyapramāṇamañjarīṭīkāsu

Adverb -nyāyapramāṇamañjarīṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria