Declension table of ?nyāyaprakāśikā

Deva

FeminineSingularDualPlural
Nominativenyāyaprakāśikā nyāyaprakāśike nyāyaprakāśikāḥ
Vocativenyāyaprakāśike nyāyaprakāśike nyāyaprakāśikāḥ
Accusativenyāyaprakāśikām nyāyaprakāśike nyāyaprakāśikāḥ
Instrumentalnyāyaprakāśikayā nyāyaprakāśikābhyām nyāyaprakāśikābhiḥ
Dativenyāyaprakāśikāyai nyāyaprakāśikābhyām nyāyaprakāśikābhyaḥ
Ablativenyāyaprakāśikāyāḥ nyāyaprakāśikābhyām nyāyaprakāśikābhyaḥ
Genitivenyāyaprakāśikāyāḥ nyāyaprakāśikayoḥ nyāyaprakāśikānām
Locativenyāyaprakāśikāyām nyāyaprakāśikayoḥ nyāyaprakāśikāsu

Adverb -nyāyaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria