Declension table of ?nyāyaprakāśa

Deva

MasculineSingularDualPlural
Nominativenyāyaprakāśaḥ nyāyaprakāśau nyāyaprakāśāḥ
Vocativenyāyaprakāśa nyāyaprakāśau nyāyaprakāśāḥ
Accusativenyāyaprakāśam nyāyaprakāśau nyāyaprakāśān
Instrumentalnyāyaprakāśena nyāyaprakāśābhyām nyāyaprakāśaiḥ nyāyaprakāśebhiḥ
Dativenyāyaprakāśāya nyāyaprakāśābhyām nyāyaprakāśebhyaḥ
Ablativenyāyaprakāśāt nyāyaprakāśābhyām nyāyaprakāśebhyaḥ
Genitivenyāyaprakāśasya nyāyaprakāśayoḥ nyāyaprakāśānām
Locativenyāyaprakāśe nyāyaprakāśayoḥ nyāyaprakāśeṣu

Compound nyāyaprakāśa -

Adverb -nyāyaprakāśam -nyāyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria