Declension table of ?nyāyapradīpikā

Deva

FeminineSingularDualPlural
Nominativenyāyapradīpikā nyāyapradīpike nyāyapradīpikāḥ
Vocativenyāyapradīpike nyāyapradīpike nyāyapradīpikāḥ
Accusativenyāyapradīpikām nyāyapradīpike nyāyapradīpikāḥ
Instrumentalnyāyapradīpikayā nyāyapradīpikābhyām nyāyapradīpikābhiḥ
Dativenyāyapradīpikāyai nyāyapradīpikābhyām nyāyapradīpikābhyaḥ
Ablativenyāyapradīpikāyāḥ nyāyapradīpikābhyām nyāyapradīpikābhyaḥ
Genitivenyāyapradīpikāyāḥ nyāyapradīpikayoḥ nyāyapradīpikānām
Locativenyāyapradīpikāyām nyāyapradīpikayoḥ nyāyapradīpikāsu

Adverb -nyāyapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria