Declension table of ?nyāyapatha

Deva

MasculineSingularDualPlural
Nominativenyāyapathaḥ nyāyapathau nyāyapathāḥ
Vocativenyāyapatha nyāyapathau nyāyapathāḥ
Accusativenyāyapatham nyāyapathau nyāyapathān
Instrumentalnyāyapathena nyāyapathābhyām nyāyapathaiḥ nyāyapathebhiḥ
Dativenyāyapathāya nyāyapathābhyām nyāyapathebhyaḥ
Ablativenyāyapathāt nyāyapathābhyām nyāyapathebhyaḥ
Genitivenyāyapathasya nyāyapathayoḥ nyāyapathānām
Locativenyāyapathe nyāyapathayoḥ nyāyapatheṣu

Compound nyāyapatha -

Adverb -nyāyapatham -nyāyapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria