Declension table of ?nyāyapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativenyāyapariśiṣṭam nyāyapariśiṣṭe nyāyapariśiṣṭāni
Vocativenyāyapariśiṣṭa nyāyapariśiṣṭe nyāyapariśiṣṭāni
Accusativenyāyapariśiṣṭam nyāyapariśiṣṭe nyāyapariśiṣṭāni
Instrumentalnyāyapariśiṣṭena nyāyapariśiṣṭābhyām nyāyapariśiṣṭaiḥ
Dativenyāyapariśiṣṭāya nyāyapariśiṣṭābhyām nyāyapariśiṣṭebhyaḥ
Ablativenyāyapariśiṣṭāt nyāyapariśiṣṭābhyām nyāyapariśiṣṭebhyaḥ
Genitivenyāyapariśiṣṭasya nyāyapariśiṣṭayoḥ nyāyapariśiṣṭānām
Locativenyāyapariśiṣṭe nyāyapariśiṣṭayoḥ nyāyapariśiṣṭeṣu

Compound nyāyapariśiṣṭa -

Adverb -nyāyapariśiṣṭam -nyāyapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria