Declension table of ?nyāyanibhandha

Deva

MasculineSingularDualPlural
Nominativenyāyanibhandhaḥ nyāyanibhandhau nyāyanibhandhāḥ
Vocativenyāyanibhandha nyāyanibhandhau nyāyanibhandhāḥ
Accusativenyāyanibhandham nyāyanibhandhau nyāyanibhandhān
Instrumentalnyāyanibhandhena nyāyanibhandhābhyām nyāyanibhandhaiḥ nyāyanibhandhebhiḥ
Dativenyāyanibhandhāya nyāyanibhandhābhyām nyāyanibhandhebhyaḥ
Ablativenyāyanibhandhāt nyāyanibhandhābhyām nyāyanibhandhebhyaḥ
Genitivenyāyanibhandhasya nyāyanibhandhayoḥ nyāyanibhandhānām
Locativenyāyanibhandhe nyāyanibhandhayoḥ nyāyanibhandheṣu

Compound nyāyanibhandha -

Adverb -nyāyanibhandham -nyāyanibhandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria