Declension table of ?nyāyamūlaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativenyāyamūlaparibhāṣā nyāyamūlaparibhāṣe nyāyamūlaparibhāṣāḥ
Vocativenyāyamūlaparibhāṣe nyāyamūlaparibhāṣe nyāyamūlaparibhāṣāḥ
Accusativenyāyamūlaparibhāṣām nyāyamūlaparibhāṣe nyāyamūlaparibhāṣāḥ
Instrumentalnyāyamūlaparibhāṣayā nyāyamūlaparibhāṣābhyām nyāyamūlaparibhāṣābhiḥ
Dativenyāyamūlaparibhāṣāyai nyāyamūlaparibhāṣābhyām nyāyamūlaparibhāṣābhyaḥ
Ablativenyāyamūlaparibhāṣāyāḥ nyāyamūlaparibhāṣābhyām nyāyamūlaparibhāṣābhyaḥ
Genitivenyāyamūlaparibhāṣāyāḥ nyāyamūlaparibhāṣayoḥ nyāyamūlaparibhāṣāṇām
Locativenyāyamūlaparibhāṣāyām nyāyamūlaparibhāṣayoḥ nyāyamūlaparibhāṣāsu

Adverb -nyāyamūlaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria