Declension table of ?nyāyamuktāvalīprakāśa

Deva

MasculineSingularDualPlural
Nominativenyāyamuktāvalīprakāśaḥ nyāyamuktāvalīprakāśau nyāyamuktāvalīprakāśāḥ
Vocativenyāyamuktāvalīprakāśa nyāyamuktāvalīprakāśau nyāyamuktāvalīprakāśāḥ
Accusativenyāyamuktāvalīprakāśam nyāyamuktāvalīprakāśau nyāyamuktāvalīprakāśān
Instrumentalnyāyamuktāvalīprakāśena nyāyamuktāvalīprakāśābhyām nyāyamuktāvalīprakāśaiḥ nyāyamuktāvalīprakāśebhiḥ
Dativenyāyamuktāvalīprakāśāya nyāyamuktāvalīprakāśābhyām nyāyamuktāvalīprakāśebhyaḥ
Ablativenyāyamuktāvalīprakāśāt nyāyamuktāvalīprakāśābhyām nyāyamuktāvalīprakāśebhyaḥ
Genitivenyāyamuktāvalīprakāśasya nyāyamuktāvalīprakāśayoḥ nyāyamuktāvalīprakāśānām
Locativenyāyamuktāvalīprakāśe nyāyamuktāvalīprakāśayoḥ nyāyamuktāvalīprakāśeṣu

Compound nyāyamuktāvalīprakāśa -

Adverb -nyāyamuktāvalīprakāśam -nyāyamuktāvalīprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria