Declension table of ?nyāyamīmāṃsāprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenyāyamīmāṃsāprakaraṇam nyāyamīmāṃsāprakaraṇe nyāyamīmāṃsāprakaraṇāni
Vocativenyāyamīmāṃsāprakaraṇa nyāyamīmāṃsāprakaraṇe nyāyamīmāṃsāprakaraṇāni
Accusativenyāyamīmāṃsāprakaraṇam nyāyamīmāṃsāprakaraṇe nyāyamīmāṃsāprakaraṇāni
Instrumentalnyāyamīmāṃsāprakaraṇena nyāyamīmāṃsāprakaraṇābhyām nyāyamīmāṃsāprakaraṇaiḥ
Dativenyāyamīmāṃsāprakaraṇāya nyāyamīmāṃsāprakaraṇābhyām nyāyamīmāṃsāprakaraṇebhyaḥ
Ablativenyāyamīmāṃsāprakaraṇāt nyāyamīmāṃsāprakaraṇābhyām nyāyamīmāṃsāprakaraṇebhyaḥ
Genitivenyāyamīmāṃsāprakaraṇasya nyāyamīmāṃsāprakaraṇayoḥ nyāyamīmāṃsāprakaraṇānām
Locativenyāyamīmāṃsāprakaraṇe nyāyamīmāṃsāprakaraṇayoḥ nyāyamīmāṃsāprakaraṇeṣu

Compound nyāyamīmāṃsāprakaraṇa -

Adverb -nyāyamīmāṃsāprakaraṇam -nyāyamīmāṃsāprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria