Declension table of ?nyāyamañjūṣā

Deva

FeminineSingularDualPlural
Nominativenyāyamañjūṣā nyāyamañjūṣe nyāyamañjūṣāḥ
Vocativenyāyamañjūṣe nyāyamañjūṣe nyāyamañjūṣāḥ
Accusativenyāyamañjūṣām nyāyamañjūṣe nyāyamañjūṣāḥ
Instrumentalnyāyamañjūṣayā nyāyamañjūṣābhyām nyāyamañjūṣābhiḥ
Dativenyāyamañjūṣāyai nyāyamañjūṣābhyām nyāyamañjūṣābhyaḥ
Ablativenyāyamañjūṣāyāḥ nyāyamañjūṣābhyām nyāyamañjūṣābhyaḥ
Genitivenyāyamañjūṣāyāḥ nyāyamañjūṣayoḥ nyāyamañjūṣāṇām
Locativenyāyamañjūṣāyām nyāyamañjūṣayoḥ nyāyamañjūṣāsu

Adverb -nyāyamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria