Declension table of ?nyāyamañjarīgranthabhaṅga

Deva

MasculineSingularDualPlural
Nominativenyāyamañjarīgranthabhaṅgaḥ nyāyamañjarīgranthabhaṅgau nyāyamañjarīgranthabhaṅgāḥ
Vocativenyāyamañjarīgranthabhaṅga nyāyamañjarīgranthabhaṅgau nyāyamañjarīgranthabhaṅgāḥ
Accusativenyāyamañjarīgranthabhaṅgam nyāyamañjarīgranthabhaṅgau nyāyamañjarīgranthabhaṅgān
Instrumentalnyāyamañjarīgranthabhaṅgena nyāyamañjarīgranthabhaṅgābhyām nyāyamañjarīgranthabhaṅgaiḥ nyāyamañjarīgranthabhaṅgebhiḥ
Dativenyāyamañjarīgranthabhaṅgāya nyāyamañjarīgranthabhaṅgābhyām nyāyamañjarīgranthabhaṅgebhyaḥ
Ablativenyāyamañjarīgranthabhaṅgāt nyāyamañjarīgranthabhaṅgābhyām nyāyamañjarīgranthabhaṅgebhyaḥ
Genitivenyāyamañjarīgranthabhaṅgasya nyāyamañjarīgranthabhaṅgayoḥ nyāyamañjarīgranthabhaṅgānām
Locativenyāyamañjarīgranthabhaṅge nyāyamañjarīgranthabhaṅgayoḥ nyāyamañjarīgranthabhaṅgeṣu

Compound nyāyamañjarīgranthabhaṅga -

Adverb -nyāyamañjarīgranthabhaṅgam -nyāyamañjarīgranthabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria