Declension table of ?nyāyamatakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativenyāyamatakhaṇḍanam nyāyamatakhaṇḍane nyāyamatakhaṇḍanāni
Vocativenyāyamatakhaṇḍana nyāyamatakhaṇḍane nyāyamatakhaṇḍanāni
Accusativenyāyamatakhaṇḍanam nyāyamatakhaṇḍane nyāyamatakhaṇḍanāni
Instrumentalnyāyamatakhaṇḍanena nyāyamatakhaṇḍanābhyām nyāyamatakhaṇḍanaiḥ
Dativenyāyamatakhaṇḍanāya nyāyamatakhaṇḍanābhyām nyāyamatakhaṇḍanebhyaḥ
Ablativenyāyamatakhaṇḍanāt nyāyamatakhaṇḍanābhyām nyāyamatakhaṇḍanebhyaḥ
Genitivenyāyamatakhaṇḍanasya nyāyamatakhaṇḍanayoḥ nyāyamatakhaṇḍanānām
Locativenyāyamatakhaṇḍane nyāyamatakhaṇḍanayoḥ nyāyamatakhaṇḍaneṣu

Compound nyāyamatakhaṇḍana -

Adverb -nyāyamatakhaṇḍanam -nyāyamatakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria