Declension table of ?nyāyamanoramā

Deva

FeminineSingularDualPlural
Nominativenyāyamanoramā nyāyamanorame nyāyamanoramāḥ
Vocativenyāyamanorame nyāyamanorame nyāyamanoramāḥ
Accusativenyāyamanoramām nyāyamanorame nyāyamanoramāḥ
Instrumentalnyāyamanoramayā nyāyamanoramābhyām nyāyamanoramābhiḥ
Dativenyāyamanoramāyai nyāyamanoramābhyām nyāyamanoramābhyaḥ
Ablativenyāyamanoramāyāḥ nyāyamanoramābhyām nyāyamanoramābhyaḥ
Genitivenyāyamanoramāyāḥ nyāyamanoramayoḥ nyāyamanoramāṇām
Locativenyāyamanoramāyām nyāyamanoramayoḥ nyāyamanoramāsu

Adverb -nyāyamanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria