Declension table of nyāyamakaranda

Deva

MasculineSingularDualPlural
Nominativenyāyamakarandaḥ nyāyamakarandau nyāyamakarandāḥ
Vocativenyāyamakaranda nyāyamakarandau nyāyamakarandāḥ
Accusativenyāyamakarandam nyāyamakarandau nyāyamakarandān
Instrumentalnyāyamakarandena nyāyamakarandābhyām nyāyamakarandaiḥ nyāyamakarandebhiḥ
Dativenyāyamakarandāya nyāyamakarandābhyām nyāyamakarandebhyaḥ
Ablativenyāyamakarandāt nyāyamakarandābhyām nyāyamakarandebhyaḥ
Genitivenyāyamakarandasya nyāyamakarandayoḥ nyāyamakarandānām
Locativenyāyamakarande nyāyamakarandayoḥ nyāyamakarandeṣu

Compound nyāyamakaranda -

Adverb -nyāyamakarandam -nyāyamakarandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria