Declension table of ?nyāyamālāvaiyāsikī

Deva

FeminineSingularDualPlural
Nominativenyāyamālāvaiyāsikī nyāyamālāvaiyāsikyau nyāyamālāvaiyāsikyaḥ
Vocativenyāyamālāvaiyāsiki nyāyamālāvaiyāsikyau nyāyamālāvaiyāsikyaḥ
Accusativenyāyamālāvaiyāsikīm nyāyamālāvaiyāsikyau nyāyamālāvaiyāsikīḥ
Instrumentalnyāyamālāvaiyāsikyā nyāyamālāvaiyāsikībhyām nyāyamālāvaiyāsikībhiḥ
Dativenyāyamālāvaiyāsikyai nyāyamālāvaiyāsikībhyām nyāyamālāvaiyāsikībhyaḥ
Ablativenyāyamālāvaiyāsikyāḥ nyāyamālāvaiyāsikībhyām nyāyamālāvaiyāsikībhyaḥ
Genitivenyāyamālāvaiyāsikyāḥ nyāyamālāvaiyāsikyoḥ nyāyamālāvaiyāsikīnām
Locativenyāyamālāvaiyāsikyām nyāyamālāvaiyāsikyoḥ nyāyamālāvaiyāsikīṣu

Compound nyāyamālāvaiyāsiki - nyāyamālāvaiyāsikī -

Adverb -nyāyamālāvaiyāsiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria