Declension table of ?nyāyalīlāvatīvibhūti

Deva

FeminineSingularDualPlural
Nominativenyāyalīlāvatīvibhūtiḥ nyāyalīlāvatīvibhūtī nyāyalīlāvatīvibhūtayaḥ
Vocativenyāyalīlāvatīvibhūte nyāyalīlāvatīvibhūtī nyāyalīlāvatīvibhūtayaḥ
Accusativenyāyalīlāvatīvibhūtim nyāyalīlāvatīvibhūtī nyāyalīlāvatīvibhūtīḥ
Instrumentalnyāyalīlāvatīvibhūtyā nyāyalīlāvatīvibhūtibhyām nyāyalīlāvatīvibhūtibhiḥ
Dativenyāyalīlāvatīvibhūtyai nyāyalīlāvatīvibhūtaye nyāyalīlāvatīvibhūtibhyām nyāyalīlāvatīvibhūtibhyaḥ
Ablativenyāyalīlāvatīvibhūtyāḥ nyāyalīlāvatīvibhūteḥ nyāyalīlāvatīvibhūtibhyām nyāyalīlāvatīvibhūtibhyaḥ
Genitivenyāyalīlāvatīvibhūtyāḥ nyāyalīlāvatīvibhūteḥ nyāyalīlāvatīvibhūtyoḥ nyāyalīlāvatīvibhūtīnām
Locativenyāyalīlāvatīvibhūtyām nyāyalīlāvatīvibhūtau nyāyalīlāvatīvibhūtyoḥ nyāyalīlāvatīvibhūtiṣu

Compound nyāyalīlāvatīvibhūti -

Adverb -nyāyalīlāvatīvibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria