Declension table of ?nyāyalīlāvatīrahasya

Deva

NeuterSingularDualPlural
Nominativenyāyalīlāvatīrahasyam nyāyalīlāvatīrahasye nyāyalīlāvatīrahasyāni
Vocativenyāyalīlāvatīrahasya nyāyalīlāvatīrahasye nyāyalīlāvatīrahasyāni
Accusativenyāyalīlāvatīrahasyam nyāyalīlāvatīrahasye nyāyalīlāvatīrahasyāni
Instrumentalnyāyalīlāvatīrahasyena nyāyalīlāvatīrahasyābhyām nyāyalīlāvatīrahasyaiḥ
Dativenyāyalīlāvatīrahasyāya nyāyalīlāvatīrahasyābhyām nyāyalīlāvatīrahasyebhyaḥ
Ablativenyāyalīlāvatīrahasyāt nyāyalīlāvatīrahasyābhyām nyāyalīlāvatīrahasyebhyaḥ
Genitivenyāyalīlāvatīrahasyasya nyāyalīlāvatīrahasyayoḥ nyāyalīlāvatīrahasyānām
Locativenyāyalīlāvatīrahasye nyāyalīlāvatīrahasyayoḥ nyāyalīlāvatīrahasyeṣu

Compound nyāyalīlāvatīrahasya -

Adverb -nyāyalīlāvatīrahasyam -nyāyalīlāvatīrahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria