Declension table of ?nyāyalīlāvatīprakāśadīdhiti

Deva

FeminineSingularDualPlural
Nominativenyāyalīlāvatīprakāśadīdhitiḥ nyāyalīlāvatīprakāśadīdhitī nyāyalīlāvatīprakāśadīdhitayaḥ
Vocativenyāyalīlāvatīprakāśadīdhite nyāyalīlāvatīprakāśadīdhitī nyāyalīlāvatīprakāśadīdhitayaḥ
Accusativenyāyalīlāvatīprakāśadīdhitim nyāyalīlāvatīprakāśadīdhitī nyāyalīlāvatīprakāśadīdhitīḥ
Instrumentalnyāyalīlāvatīprakāśadīdhityā nyāyalīlāvatīprakāśadīdhitibhyām nyāyalīlāvatīprakāśadīdhitibhiḥ
Dativenyāyalīlāvatīprakāśadīdhityai nyāyalīlāvatīprakāśadīdhitaye nyāyalīlāvatīprakāśadīdhitibhyām nyāyalīlāvatīprakāśadīdhitibhyaḥ
Ablativenyāyalīlāvatīprakāśadīdhityāḥ nyāyalīlāvatīprakāśadīdhiteḥ nyāyalīlāvatīprakāśadīdhitibhyām nyāyalīlāvatīprakāśadīdhitibhyaḥ
Genitivenyāyalīlāvatīprakāśadīdhityāḥ nyāyalīlāvatīprakāśadīdhiteḥ nyāyalīlāvatīprakāśadīdhityoḥ nyāyalīlāvatīprakāśadīdhitīnām
Locativenyāyalīlāvatīprakāśadīdhityām nyāyalīlāvatīprakāśadīdhitau nyāyalīlāvatīprakāśadīdhityoḥ nyāyalīlāvatīprakāśadīdhitiṣu

Compound nyāyalīlāvatīprakāśadīdhiti -

Adverb -nyāyalīlāvatīprakāśadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria