Declension table of ?nyāyalīlāvatīprakāśadidhitiviveka

Deva

MasculineSingularDualPlural
Nominativenyāyalīlāvatīprakāśadidhitivivekaḥ nyāyalīlāvatīprakāśadidhitivivekau nyāyalīlāvatīprakāśadidhitivivekāḥ
Vocativenyāyalīlāvatīprakāśadidhitiviveka nyāyalīlāvatīprakāśadidhitivivekau nyāyalīlāvatīprakāśadidhitivivekāḥ
Accusativenyāyalīlāvatīprakāśadidhitivivekam nyāyalīlāvatīprakāśadidhitivivekau nyāyalīlāvatīprakāśadidhitivivekān
Instrumentalnyāyalīlāvatīprakāśadidhitivivekena nyāyalīlāvatīprakāśadidhitivivekābhyām nyāyalīlāvatīprakāśadidhitivivekaiḥ nyāyalīlāvatīprakāśadidhitivivekebhiḥ
Dativenyāyalīlāvatīprakāśadidhitivivekāya nyāyalīlāvatīprakāśadidhitivivekābhyām nyāyalīlāvatīprakāśadidhitivivekebhyaḥ
Ablativenyāyalīlāvatīprakāśadidhitivivekāt nyāyalīlāvatīprakāśadidhitivivekābhyām nyāyalīlāvatīprakāśadidhitivivekebhyaḥ
Genitivenyāyalīlāvatīprakāśadidhitivivekasya nyāyalīlāvatīprakāśadidhitivivekayoḥ nyāyalīlāvatīprakāśadidhitivivekānām
Locativenyāyalīlāvatīprakāśadidhitiviveke nyāyalīlāvatīprakāśadidhitivivekayoḥ nyāyalīlāvatīprakāśadidhitivivekeṣu

Compound nyāyalīlāvatīprakāśadidhitiviveka -

Adverb -nyāyalīlāvatīprakāśadidhitivivekam -nyāyalīlāvatīprakāśadidhitivivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria