Declension table of ?nyāyalīlāvatībhāvaprakāśa

Deva

MasculineSingularDualPlural
Nominativenyāyalīlāvatībhāvaprakāśaḥ nyāyalīlāvatībhāvaprakāśau nyāyalīlāvatībhāvaprakāśāḥ
Vocativenyāyalīlāvatībhāvaprakāśa nyāyalīlāvatībhāvaprakāśau nyāyalīlāvatībhāvaprakāśāḥ
Accusativenyāyalīlāvatībhāvaprakāśam nyāyalīlāvatībhāvaprakāśau nyāyalīlāvatībhāvaprakāśān
Instrumentalnyāyalīlāvatībhāvaprakāśena nyāyalīlāvatībhāvaprakāśābhyām nyāyalīlāvatībhāvaprakāśaiḥ nyāyalīlāvatībhāvaprakāśebhiḥ
Dativenyāyalīlāvatībhāvaprakāśāya nyāyalīlāvatībhāvaprakāśābhyām nyāyalīlāvatībhāvaprakāśebhyaḥ
Ablativenyāyalīlāvatībhāvaprakāśāt nyāyalīlāvatībhāvaprakāśābhyām nyāyalīlāvatībhāvaprakāśebhyaḥ
Genitivenyāyalīlāvatībhāvaprakāśasya nyāyalīlāvatībhāvaprakāśayoḥ nyāyalīlāvatībhāvaprakāśānām
Locativenyāyalīlāvatībhāvaprakāśe nyāyalīlāvatībhāvaprakāśayoḥ nyāyalīlāvatībhāvaprakāśeṣu

Compound nyāyalīlāvatībhāvaprakāśa -

Adverb -nyāyalīlāvatībhāvaprakāśam -nyāyalīlāvatībhāvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria