Declension table of ?nyāyalakṣaṇavicāra

Deva

MasculineSingularDualPlural
Nominativenyāyalakṣaṇavicāraḥ nyāyalakṣaṇavicārau nyāyalakṣaṇavicārāḥ
Vocativenyāyalakṣaṇavicāra nyāyalakṣaṇavicārau nyāyalakṣaṇavicārāḥ
Accusativenyāyalakṣaṇavicāram nyāyalakṣaṇavicārau nyāyalakṣaṇavicārān
Instrumentalnyāyalakṣaṇavicāreṇa nyāyalakṣaṇavicārābhyām nyāyalakṣaṇavicāraiḥ nyāyalakṣaṇavicārebhiḥ
Dativenyāyalakṣaṇavicārāya nyāyalakṣaṇavicārābhyām nyāyalakṣaṇavicārebhyaḥ
Ablativenyāyalakṣaṇavicārāt nyāyalakṣaṇavicārābhyām nyāyalakṣaṇavicārebhyaḥ
Genitivenyāyalakṣaṇavicārasya nyāyalakṣaṇavicārayoḥ nyāyalakṣaṇavicārāṇām
Locativenyāyalakṣaṇavicāre nyāyalakṣaṇavicārayoḥ nyāyalakṣaṇavicāreṣu

Compound nyāyalakṣaṇavicāra -

Adverb -nyāyalakṣaṇavicāram -nyāyalakṣaṇavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria