Declension table of ?nyāyakiraṇāvalī

Deva

FeminineSingularDualPlural
Nominativenyāyakiraṇāvalī nyāyakiraṇāvalyau nyāyakiraṇāvalyaḥ
Vocativenyāyakiraṇāvali nyāyakiraṇāvalyau nyāyakiraṇāvalyaḥ
Accusativenyāyakiraṇāvalīm nyāyakiraṇāvalyau nyāyakiraṇāvalīḥ
Instrumentalnyāyakiraṇāvalyā nyāyakiraṇāvalībhyām nyāyakiraṇāvalībhiḥ
Dativenyāyakiraṇāvalyai nyāyakiraṇāvalībhyām nyāyakiraṇāvalībhyaḥ
Ablativenyāyakiraṇāvalyāḥ nyāyakiraṇāvalībhyām nyāyakiraṇāvalībhyaḥ
Genitivenyāyakiraṇāvalyāḥ nyāyakiraṇāvalyoḥ nyāyakiraṇāvalīnām
Locativenyāyakiraṇāvalyām nyāyakiraṇāvalyoḥ nyāyakiraṇāvalīṣu

Compound nyāyakiraṇāvali - nyāyakiraṇāvalī -

Adverb -nyāyakiraṇāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria