Declension table of ?nyāyakhaṇḍanakhaṇḍakhādya

Deva

NeuterSingularDualPlural
Nominativenyāyakhaṇḍanakhaṇḍakhādyam nyāyakhaṇḍanakhaṇḍakhādye nyāyakhaṇḍanakhaṇḍakhādyāni
Vocativenyāyakhaṇḍanakhaṇḍakhādya nyāyakhaṇḍanakhaṇḍakhādye nyāyakhaṇḍanakhaṇḍakhādyāni
Accusativenyāyakhaṇḍanakhaṇḍakhādyam nyāyakhaṇḍanakhaṇḍakhādye nyāyakhaṇḍanakhaṇḍakhādyāni
Instrumentalnyāyakhaṇḍanakhaṇḍakhādyena nyāyakhaṇḍanakhaṇḍakhādyābhyām nyāyakhaṇḍanakhaṇḍakhādyaiḥ
Dativenyāyakhaṇḍanakhaṇḍakhādyāya nyāyakhaṇḍanakhaṇḍakhādyābhyām nyāyakhaṇḍanakhaṇḍakhādyebhyaḥ
Ablativenyāyakhaṇḍanakhaṇḍakhādyāt nyāyakhaṇḍanakhaṇḍakhādyābhyām nyāyakhaṇḍanakhaṇḍakhādyebhyaḥ
Genitivenyāyakhaṇḍanakhaṇḍakhādyasya nyāyakhaṇḍanakhaṇḍakhādyayoḥ nyāyakhaṇḍanakhaṇḍakhādyānām
Locativenyāyakhaṇḍanakhaṇḍakhādye nyāyakhaṇḍanakhaṇḍakhādyayoḥ nyāyakhaṇḍanakhaṇḍakhādyeṣu

Compound nyāyakhaṇḍanakhaṇḍakhādya -

Adverb -nyāyakhaṇḍanakhaṇḍakhādyam -nyāyakhaṇḍanakhaṇḍakhādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria