Declension table of ?nyāyakaraṇḍa

Deva

NeuterSingularDualPlural
Nominativenyāyakaraṇḍam nyāyakaraṇḍe nyāyakaraṇḍāni
Vocativenyāyakaraṇḍa nyāyakaraṇḍe nyāyakaraṇḍāni
Accusativenyāyakaraṇḍam nyāyakaraṇḍe nyāyakaraṇḍāni
Instrumentalnyāyakaraṇḍena nyāyakaraṇḍābhyām nyāyakaraṇḍaiḥ
Dativenyāyakaraṇḍāya nyāyakaraṇḍābhyām nyāyakaraṇḍebhyaḥ
Ablativenyāyakaraṇḍāt nyāyakaraṇḍābhyām nyāyakaraṇḍebhyaḥ
Genitivenyāyakaraṇḍasya nyāyakaraṇḍayoḥ nyāyakaraṇḍānām
Locativenyāyakaraṇḍe nyāyakaraṇḍayoḥ nyāyakaraṇḍeṣu

Compound nyāyakaraṇḍa -

Adverb -nyāyakaraṇḍam -nyāyakaraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria