Declension table of ?nyāyakalpalatā

Deva

FeminineSingularDualPlural
Nominativenyāyakalpalatā nyāyakalpalate nyāyakalpalatāḥ
Vocativenyāyakalpalate nyāyakalpalate nyāyakalpalatāḥ
Accusativenyāyakalpalatām nyāyakalpalate nyāyakalpalatāḥ
Instrumentalnyāyakalpalatayā nyāyakalpalatābhyām nyāyakalpalatābhiḥ
Dativenyāyakalpalatāyai nyāyakalpalatābhyām nyāyakalpalatābhyaḥ
Ablativenyāyakalpalatāyāḥ nyāyakalpalatābhyām nyāyakalpalatābhyaḥ
Genitivenyāyakalpalatāyāḥ nyāyakalpalatayoḥ nyāyakalpalatānām
Locativenyāyakalpalatāyām nyāyakalpalatayoḥ nyāyakalpalatāsu

Adverb -nyāyakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria