Declension table of ?nyāyadvārakaśāstra

Deva

NeuterSingularDualPlural
Nominativenyāyadvārakaśāstram nyāyadvārakaśāstre nyāyadvārakaśāstrāṇi
Vocativenyāyadvārakaśāstra nyāyadvārakaśāstre nyāyadvārakaśāstrāṇi
Accusativenyāyadvārakaśāstram nyāyadvārakaśāstre nyāyadvārakaśāstrāṇi
Instrumentalnyāyadvārakaśāstreṇa nyāyadvārakaśāstrābhyām nyāyadvārakaśāstraiḥ
Dativenyāyadvārakaśāstrāya nyāyadvārakaśāstrābhyām nyāyadvārakaśāstrebhyaḥ
Ablativenyāyadvārakaśāstrāt nyāyadvārakaśāstrābhyām nyāyadvārakaśāstrebhyaḥ
Genitivenyāyadvārakaśāstrasya nyāyadvārakaśāstrayoḥ nyāyadvārakaśāstrāṇām
Locativenyāyadvārakaśāstre nyāyadvārakaśāstrayoḥ nyāyadvārakaśāstreṣu

Compound nyāyadvārakaśāstra -

Adverb -nyāyadvārakaśāstram -nyāyadvārakaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria