Declension table of ?nyāyadīpavyākhyā

Deva

FeminineSingularDualPlural
Nominativenyāyadīpavyākhyā nyāyadīpavyākhye nyāyadīpavyākhyāḥ
Vocativenyāyadīpavyākhye nyāyadīpavyākhye nyāyadīpavyākhyāḥ
Accusativenyāyadīpavyākhyām nyāyadīpavyākhye nyāyadīpavyākhyāḥ
Instrumentalnyāyadīpavyākhyayā nyāyadīpavyākhyābhyām nyāyadīpavyākhyābhiḥ
Dativenyāyadīpavyākhyāyai nyāyadīpavyākhyābhyām nyāyadīpavyākhyābhyaḥ
Ablativenyāyadīpavyākhyāyāḥ nyāyadīpavyākhyābhyām nyāyadīpavyākhyābhyaḥ
Genitivenyāyadīpavyākhyāyāḥ nyāyadīpavyākhyayoḥ nyāyadīpavyākhyānām
Locativenyāyadīpavyākhyāyām nyāyadīpavyākhyayoḥ nyāyadīpavyākhyāsu

Adverb -nyāyadīpavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria