Declension table of ?nyāyadīpāvalī

Deva

FeminineSingularDualPlural
Nominativenyāyadīpāvalī nyāyadīpāvalyau nyāyadīpāvalyaḥ
Vocativenyāyadīpāvali nyāyadīpāvalyau nyāyadīpāvalyaḥ
Accusativenyāyadīpāvalīm nyāyadīpāvalyau nyāyadīpāvalīḥ
Instrumentalnyāyadīpāvalyā nyāyadīpāvalībhyām nyāyadīpāvalībhiḥ
Dativenyāyadīpāvalyai nyāyadīpāvalībhyām nyāyadīpāvalībhyaḥ
Ablativenyāyadīpāvalyāḥ nyāyadīpāvalībhyām nyāyadīpāvalībhyaḥ
Genitivenyāyadīpāvalyāḥ nyāyadīpāvalyoḥ nyāyadīpāvalīnām
Locativenyāyadīpāvalyām nyāyadīpāvalyoḥ nyāyadīpāvalīṣu

Compound nyāyadīpāvali - nyāyadīpāvalī -

Adverb -nyāyadīpāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria