Declension table of ?nyāyadarpaṇa

Deva

MasculineSingularDualPlural
Nominativenyāyadarpaṇaḥ nyāyadarpaṇau nyāyadarpaṇāḥ
Vocativenyāyadarpaṇa nyāyadarpaṇau nyāyadarpaṇāḥ
Accusativenyāyadarpaṇam nyāyadarpaṇau nyāyadarpaṇān
Instrumentalnyāyadarpaṇena nyāyadarpaṇābhyām nyāyadarpaṇaiḥ nyāyadarpaṇebhiḥ
Dativenyāyadarpaṇāya nyāyadarpaṇābhyām nyāyadarpaṇebhyaḥ
Ablativenyāyadarpaṇāt nyāyadarpaṇābhyām nyāyadarpaṇebhyaḥ
Genitivenyāyadarpaṇasya nyāyadarpaṇayoḥ nyāyadarpaṇānām
Locativenyāyadarpaṇe nyāyadarpaṇayoḥ nyāyadarpaṇeṣu

Compound nyāyadarpaṇa -

Adverb -nyāyadarpaṇam -nyāyadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria