Declension table of ?nyāyacūḍāmaṇiprabhā

Deva

FeminineSingularDualPlural
Nominativenyāyacūḍāmaṇiprabhā nyāyacūḍāmaṇiprabhe nyāyacūḍāmaṇiprabhāḥ
Vocativenyāyacūḍāmaṇiprabhe nyāyacūḍāmaṇiprabhe nyāyacūḍāmaṇiprabhāḥ
Accusativenyāyacūḍāmaṇiprabhām nyāyacūḍāmaṇiprabhe nyāyacūḍāmaṇiprabhāḥ
Instrumentalnyāyacūḍāmaṇiprabhayā nyāyacūḍāmaṇiprabhābhyām nyāyacūḍāmaṇiprabhābhiḥ
Dativenyāyacūḍāmaṇiprabhāyai nyāyacūḍāmaṇiprabhābhyām nyāyacūḍāmaṇiprabhābhyaḥ
Ablativenyāyacūḍāmaṇiprabhāyāḥ nyāyacūḍāmaṇiprabhābhyām nyāyacūḍāmaṇiprabhābhyaḥ
Genitivenyāyacūḍāmaṇiprabhāyāḥ nyāyacūḍāmaṇiprabhayoḥ nyāyacūḍāmaṇiprabhāṇām
Locativenyāyacūḍāmaṇiprabhāyām nyāyacūḍāmaṇiprabhayoḥ nyāyacūḍāmaṇiprabhāsu

Adverb -nyāyacūḍāmaṇiprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria