Declension table of ?nyāyacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativenyāyacūḍāmaṇiḥ nyāyacūḍāmaṇī nyāyacūḍāmaṇayaḥ
Vocativenyāyacūḍāmaṇe nyāyacūḍāmaṇī nyāyacūḍāmaṇayaḥ
Accusativenyāyacūḍāmaṇim nyāyacūḍāmaṇī nyāyacūḍāmaṇīn
Instrumentalnyāyacūḍāmaṇinā nyāyacūḍāmaṇibhyām nyāyacūḍāmaṇibhiḥ
Dativenyāyacūḍāmaṇaye nyāyacūḍāmaṇibhyām nyāyacūḍāmaṇibhyaḥ
Ablativenyāyacūḍāmaṇeḥ nyāyacūḍāmaṇibhyām nyāyacūḍāmaṇibhyaḥ
Genitivenyāyacūḍāmaṇeḥ nyāyacūḍāmaṇyoḥ nyāyacūḍāmaṇīnām
Locativenyāyacūḍāmaṇau nyāyacūḍāmaṇyoḥ nyāyacūḍāmaṇiṣu

Compound nyāyacūḍāmaṇi -

Adverb -nyāyacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria